友情提示:如果本网页打开太慢或显示不完整,请尝试鼠标右键“刷新”本网页!阅读过程发现任何错误请告诉我们,谢谢!! 报告错误
热门书库 返回本书目录 我的书架 我的书签 TXT全本下载 进入书吧 加入书签

11白话中阿含经11good!-第579章

按键盘上方向键 ← 或 → 可快速上下翻页,按键盘上的 Enter 键可回到本书目录页,按键盘上方向键 ↑ 可回到本页顶部!
————未阅读完?加入书签已便下次继续阅读!



      陷入陶醉;因为不陶醉而不放逸;当我们不放逸时,猎师们便无法利
      用诱饵随意处理我们。” 
1657。 第三群鹿甚奇谄黠!极谄黠!所以者何?食我食已,而不可
      得:对应之巴利文为“Satha assu nam' ime tatiya migajata
      ketubhino; iddhimanta assu nam' ime tatiya migajata
      parajana; iman ca nama nivapam nivuttam paribhunjanti
      na ca nesam janama agatim va gatim va”(MN。 I。 p。153)
      中文译为“第三群鹿实在狡猾、奸诈,〔似乎〕具足神通力、
      魔力。它们吃了我们放置的诱饵,而我们却不知道它们的来处
      与去处”。
1658。 罝:音ㄐㄩ,捕野兽的网。 
1659。 第四群鹿甚奇猛携!第一猛携:同注解1657 。 
1660。 若我逐彼,必不能得,余鹿则当恐怖惊散,我今宁可舍罝第四
      群鹿:对应之巴利文为“N' eva kho bhikkhave addasasum
      nevapiko ca nevapikaparisa ca catutthanam migajatanam
      asayam yattha te gaham gaccheyyum。 Tatra bhikkhave
      nevapikassa ca nevapikaparisaya ca etad ahosi: Sace kho
      mayam catutthe migajate ghattessama te ghattita anne
      ghattessanti; te ghattita anne ghattessanti; evam imam
      nivapam nivuttam sabbaso migajata rincissanti; yan nana
      mayam catutthe migajate ajjhupekkheyyamati。”(MN。 I。 p。155),
      中文译为“但是猎师及猎师眷属还是不知道第四群鹿的依住处,即它
      们的藏身处。诸比丘!猎师及猎师眷属心里想:如果我们使第四群鹿
      受到惊扰,它们被惊扰后会惊扰其他的鹿,其他被惊扰的鹿会再惊扰
      其他的鹿,如此,所有的鹿会舍弃我们放置的诱饵。我们何不忽略第
      四群鹿?” 
1661。 食果及根:对应之巴利文为“sakabhakkha pi ahesum;
      samakabhakkha pi ahesum; nivarabhakkha pi ahesum;
                                                                                 353

                                                                                 354
      daddulabhakkha pi ahesum; hatabhakkha pi ahesum;
      kanabhakkha pi ahesum; acamabhakkha pi ahesum;
      pinnakabhakkha pi ahesum; tinabhakkha pi ahesum;
      gomayabhakkha pi ahesum; vanamulaphalahara yapesum
      pavattaphalabhoji。”(MN。 I。 p。156),中文译为“食用野菜、小米、
      稻米、达度拉米、苔类、糠、饭汁、胡麻粉、草、牛粪、树根与果实,
      以自行落下的果实维生。” 
1662。 心解脱、慧解脱衰退:对应之巴利文为“cetovimutti parihayi”
      (MN。 I。 p。156),中文译为“心解脱衰退”,意思是“失去离
      贪欲的能力”。 
1663。 有见及无见:对应之巴利文为“Sassato loko iti pi; asassato
      loko iti pi; antava loko iti pi; anantava loko iti pi; tam
      jivam tam sariram iti pi; annam jivam annam sariram iti pi;
      hoti tathagato param marana iti pi; na hoti tathagato param
      marana iti pi; hoti ca na ca hoti tathagato param marna iti pi;
      n' eva hoti na na hoti tathagato param marana iti pi”
      (MN。 I。 p。157…158),中文译为“世间是常、世间不是常、世间有边、
      世间没有边、命即是身、命异身异、如来死后存在、如来死后不存在、
      如来死后既存在又不存在、如来死后既非存在又非不存在”。
      这些是佛陀拒绝回答的十无记。
1664。 是谓魔王、魔王眷属所不至处:对应之巴利文为“Ayam vuccati
      bhikkhave bhikku: andham akasi Maram; apadam vadhitva
      Maracakkhum adassanam gato papimato。”(MN。 I。 p。159),中文
      译为“诸比丘!这样的比丘被称为:‘令魔王盲目者,遮住魔眼使
      其不见者,成为魔王看不见的人。’”
1665。 五支物主:巴利文为“Pancakahga thapati”,意思是“五支工
      匠”。 
1666。 一娑逻末利异学园:对应之巴利文为“samayappavadake
      tindukacire ekasalake Mallikaya arame”(MN。 II。 p。
      22),中文译为“种植、镇头迦树之末利园中唯一的教义论究大会
      堂”。这是拘萨罗国波斯匿王之夫人,末利皇后所建的园林。初期只
      建有一间大会堂,后来才建造许多的会堂。才有许多持不同主张的修
      行人、婆罗门来此宣扬、讨论他们的教义。 
1667。 巾头阿梨:巴利文为“tindukacira”,意思是“镇头迦树”。 
1668。 异学沙门文祁子:巴利文为“Uggahamana paribbajaka
      Samanamandikaputta”,意思是“游行者乌卡哈冯,沙门文
      祈子”。
                                                                                 355

                                                                                 356
1669。 若有四事,我施设彼成就善、第一善、无上士、得第一义、质
      直沙门:对应之巴利文为“Catuhi kho aham … dhammehi
      samannagatam purisapuggalam pannapemi sampannakusalam
      paramakusalam uttamapattipattam samanam ayojjham。”(MN。
      II。 p。24),中文译为“我说:具足四法的人是具足善者、最胜善者、
      达到最上成就之无能胜的修行人。” 
1670。 若有四事,我施设彼成就善、第一善,然非无上士,不得第一
      义,亦非质直沙门:对应之巴利文为“Catuhi kho aham … dhammehi
      samannagatam purisapuggalam pannapemi na c' eva sampannakusalam
      na paramakusalam na uttamapattipattam samamam ayojjham; api c'
      imam daharam kumaram mandam uttanaseyyakam samadhiggayha
      titthati。”(MN。 II。 p。25),中文译为
      “我说:具足四法的人不是具足善者、最胜善者、达到最上成就之无
      能胜的修行人,而是与这个仰向而卧、年幼无知的婴儿同样的人。” 
1671。 身业,口业者,我施设是戒。物主!念者,我施设是心所有与
      心相随:对应之巴利文为“Dasahi kho aham … dhammehi
      samannagatam purisapuggalam pannapemi sampannakusalam
      paramakusalam uttamapattipattam samanam ayojjham。”
      (MN。 II。 p。25),中文译为“我说:具足十法的人是具足善者、
      对最胜善者、达到最上成就之无能胜的修行人。” 
1672。 物主!我说当知不善戒,当知不善戒从何而生?当知不戒何处
      灭无余? 何处败坏无余?当知贤圣弟云何行灭不善戒耶:对应之巴文
      为“Ime akusalasila taham; thapati; veditabban ti vadami。
      Itosamutthana akusalasila taham; thapati; veditabban ti
      vadami。 Idha akusalasila aparisesa nirujjhanti taham; thapati;
      veditabban ti vadami。 Evam patipanno akusalanam silanam 
      nirodhaya patipnno hoti taham; thapati; veditabban ti 
      vadami。”(MN。 II。 p。25),中文译为“工匠!我说:应知道这些
      是不善戒;工匠!我说:应知道这些不善戒从此处生起;工匠!我说:
      应知道不善戒在此处灭尽无余;工匠!我说:应知道如此修习的人是
      使不善戒灭尽无余的行者。”
1673。 舍身不善业,修身善业;舍口、意不善业,修口、意善业:对
      应之巴利文为“kayaduccaritam pahaya kayasucaritam bhaveti;
      vaciduccaritam pahaya vacisucaritam bhaveti; manoduccaritam
      pahaya anosucaritam bhaveti; miccha ajivam pahaya samma
      ajivena jivikam kappeti”(MN。 II。 p。26),
                                                                                 357

                                                                                 358
      中文译为“舍弃身体的不善行为为;修习身体善的行为;舍弃嘴巴、
      意念的不善行为,修习嘴巴、意念善的行为;舍弃不正当的谋生方法,
      采用正当的谋生方法”。 
1674。 观内身如身……至观觉、心、法如法,贤圣弟子如是行者,
      灭不善戒也:对应之巴利文为“anuppannanam papakanam
      akusalanam dhammanam anuppadaya chandam janeti vayamati
      viriyam arabhati cittam pagganhati padahati; uppannanam
      papakanam akusalanam dhammanam pahanaya chandam janeti
      vayamati viriyam arabhati cittam pagganhati padahati;
      anuppannanam kusalanam dhammanam uppadaya chandam janeti
      vayamati viriyam arabhati cittam pagganhati padahati;
      uppannanam kusalanam dhammanam thitiya asammosaya
      bhiyyobhavaya vepullaya bhavanaya paripariya chandam
      janeti vayamati viriyam 
返回目录 上一页 下一页 回到顶部 0 0
未阅读完?加入书签已便下次继续阅读!
温馨提示: 温看小说的同时发表评论,说出自己的看法和其它小伙伴们分享也不错哦!发表书评还可以获得积分和经验奖励,认真写原创书评 被采纳为精评可以获得大量金币、积分和经验奖励哦!